B 373-19 Prayogaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/19
Title: Prayogaratna
Dimensions: 28.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5930
Remarks:
Reel No. B 373-19 Inventory No. 55585
Title Prayogaratna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 11.0 cm
Folios 21
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation prayogara. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5930
Manuscript Features
Available folios 1v–21v.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
śrīmatparaśuhastāya bhogibhogāṃgadāya ca ||
acha(!)siṃdu(!)ravarṇāya gaṇānāṃ pataye namaḥ
yasmin prasaṃge kila nirguṇo pi
vaco vikāśaṃ labhate [ʼ]cireṇa ||
taṃ jñānarūpaṃ girijā[r]ddhadehaṃ
śivaṃ śivāyai ca namāmi nityaṃ || 2 ||
ni(!)lotpalakarāṃ śrīman nīlendīvarasū(!)darāṃ ||
līlayā bibhratiṃ viśvaṃ va[n]de nīlasarasvatīṃ || 3 ||
graṃthe smin guṇagaṇavtvam ucyate yat
svaṃ graṃthaṃ guṇagaṇavantam āha ko na ||
tat santaḥ sarasikatāṃjalis tu yāce
śodhya(!) tat sad asad ihaucyate mayā tat || 4 || atha saṃskāra(!)ḥ || (fol. 1v1–5)
«End: »
atra vituṃ(!) graha⟨nā⟩ṇād anyatra pitur aniyamo gamyate || aṃtrāpyasaṃnidhau pitari anyaḥ kaścit kulabṛddhaḥ karoti || etena pitari saṃnnidhau tiṣṭhatyanyo nānudheyaṃ na ku[r]yāt || svakuladevatā mat iti nāma kṛtvā janmakālīna(!) māsanāma kuryāt || tac ca ||
kṛṣṇo na[ṃ]to cyutaś cakri(!) vaikuṃṭho tha janārddanaḥ ||
upe[ṃ]dro yajñapuruṣo vāsudevas tathā hariḥ ||
yogīśaḥ puṃḍarikākṣo(!) (fol. 21v8–11)
«Sub-colophon: »
iti ṣaṣṭīpuja(!) (fol. 21v3)
Microfilm Details
Reel No. B 373/19
Date of Filming 30-11-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-08-2009
Bibliography