B 373-19 Prayogaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/19
Title: Prayogaratna
Dimensions: 28.5 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5930
Remarks:


Reel No. B 373-19 Inventory No. 55585

Title Prayogaratna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 11.0 cm

Folios 21

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prayogara. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5930

Manuscript Features

Available folios 1v–21v.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

śrīmatparaśuhastāya bhogibhogāṃgadāya ca ||

acha(!)siṃdu(!)ravarṇāya gaṇānāṃ pataye namaḥ

yasmin prasaṃge kila nirguṇo pi

vaco vikāśaṃ labhate [ʼ]cireṇa ||

taṃ jñānarūpaṃ girijā[r]ddhadehaṃ

śivaṃ śivāyai ca namāmi nityaṃ || 2 ||

ni(!)lotpalakarāṃ śrīman nīlendīvarasū(!)darāṃ ||

līlayā bibhratiṃ viśvaṃ va[n]de nīlasarasvatīṃ || 3 ||

graṃthe smin guṇagaṇavtvam ucyate yat

svaṃ graṃthaṃ guṇagaṇavantam āha ko na ||

tat santaḥ sarasikatāṃjalis tu yāce

śodhya(!) tat sad asad ihaucyate mayā tat || 4 || atha saṃskāra(!)ḥ || (fol. 1v1–5)

«End: »

atra vituṃ(!) graha⟨nā⟩ṇād anyatra pitur aniyamo gamyate || aṃtrāpyasaṃnidhau pitari anyaḥ kaścit kulabṛddhaḥ karoti || etena pitari saṃnnidhau tiṣṭhatyanyo nānudheyaṃ na ku[r]yāt || svakuladevatā mat iti nāma kṛtvā janmakālīna(!) māsanāma kuryāt || tac ca ||

kṛṣṇo na[ṃ]to cyutaś cakri(!) vaikuṃṭho tha janārddanaḥ ||

upe[ṃ]dro yajñapuruṣo vāsudevas tathā hariḥ ||

yogīśaḥ puṃḍarikākṣo(!) (fol. 21v8–11)

«Sub-colophon: »

iti ṣaṣṭīpuja(!) (fol. 21v3)

Microfilm Details

Reel No. B 373/19

Date of Filming 30-11-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-08-2009

Bibliography